Go To Mantra

आञ्ज॑नगन्धिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलाम् । प्राहं मृ॒गाणां॑ मा॒तर॑मरण्या॒निम॑शंसिषम् ॥

English Transliteration

āñjanagandhiṁ surabhim bahvannām akṛṣīvalām | prāham mṛgāṇām mātaram araṇyānim aśaṁsiṣam ||

Pad Path

आञ्ज॑नऽगन्धिम् । सु॒र॒भिम् । ब॒हु॒ऽअ॒न्नाम् । अकृ॑षिऽवलाम् । प्र । अ॒हम् । मृ॒गाणा॑म् । मा॒तर॑म् । अ॒र॒ण्या॒निम् । अ॒शं॒सि॒ष॒म् ॥ १०.१४६.६

Rigveda » Mandal:10» Sukta:146» Mantra:6 | Ashtak:8» Adhyay:8» Varga:4» Mantra:6 | Mandal:10» Anuvak:11» Mantra:6


Reads times

BRAHMAMUNI

Word-Meaning: - (आञ्जनगन्धिम्) रसाञ्जन गन्धवाली (सुरभिम्) सुगन्धयुक्त-सुगन्धवाली (अकृषिवलाम्) किसानों को अपेक्षित न करती हुई (बह्वन्नाम्) बहुत प्रकार के खाने योग्य वस्तुवाली (मृगाणां मातरम्) जंगली पशुओं की माता (अरण्यानिम् अशंसिषम्) अरण्यानी को प्रशंसित करता हूँ ॥६॥
Connotation: - अरण्यानी में रसाञ्जन गन्ध और अन्य सुगन्धवाले पत्ते फूलवाले वृक्ष होते हैं और विना किसानों के बोए बहुत प्रकार के खाद्य पदार्थ-अन्न होते हैं, भाँति-भाँति के जंगली पशु भी उसमें होते हैं, ऐसे गुणोंवाली अरण्यानी प्रशंसनीय है ॥६॥
Reads times

BRAHMAMUNI

Word-Meaning: - (आञ्जनगन्धिम्) रसाञ्जनगन्धस्येव गन्धोऽस्या इत्याञ्जनगन्धिस्तां (सुरभिम्) सुगन्धोपेतां (अकृषीवलां बह्वन्नाम्) कृषकैरनपेक्षितां बहुविधान्नयुक्तां (मृगाणां मातरम्) वन्यपशूनां मातरम् (अरण्यानिम्-अशंसिषम्) अरण्यानीं प्रशंसामि ॥७॥